Pages

Anjaneya Dandakam in Hindi

Anjaneya Dandakam in Hindi
Anjaneya Dandakam in Hindi
Anjaneya Dandakam Hindi Lyrics (Text)
Anjaneya Dandakam Hindi Script

श्री आंजनॆयं प्रसन्नांजनॆयं
प्रभादिव्यकायं प्रकीर्ति प्रदायं
भजॆ वायुपुत्रं भजॆ वालगात्रं भजॆहं पवित्रं
भजॆ सूर्यमित्रं भजॆ रुद्ररूपं
भजॆ ब्रह्मतॆजं बटंचुन् प्रभातंबु
सायंत्रमुन् नीनामसंकीर्तनल् जॆसि
नी रूपु वर्णिंचि नीमीद नॆ दंडकं बोक्कटिन् जॆय
नी मूर्तिगाविंचि नीसुंदरं बेंचि नी दासदासुंडवै
रामभक्तुंडनै निन्नु नॆगोल्चेदन्
नी कटाक्षंबुनन् जूचितॆ वॆडुकल् चॆसितॆ
ना मोरालिंचितॆ नन्नु रक्षिंचितॆ
अंजनादॆवि गर्भान्वया दॆव
निन्नेंच नॆनेंतवाडन्
दयाशालिवै जूचियुन् दातवै ब्रॊचियुन्
दग्गरन् निल्चियुन् दोल्लि सुग्रीवुकुन्-मंत्रिवै
स्वामि कार्यार्थमै यॆगि
श्रीराम सौमित्रुलं जूचि वारिन्विचारिंचि
सर्वॆशु बूजिंचि यब्भानुजुं बंटु गाविंचि
वालिनिन् जंपिंचि काकुत्थ्स तिलकुन् कृपादृष्टि वीक्षिंचि
किष्किंधकॆतेंचि श्रीराम कार्यार्थमै लंक कॆतेंचियुन्
लंकिणिन् जंपियुन् लंकनुन् गाल्चियुन्
यभ्भूमिजं जूचि यानंदमुप्पोंगि यायुंगरंबिच्चि
यारत्नमुन् देच्चि श्रीरामुनकुन्निच्चि संतॊषमुन्‌जॆसि
सुग्रीवुनिन् यंगदुन् जांबवंतु न्नलुन्नीलुलन् गूडि
यासॆतुवुन् दाटि वानरुल्‍मूकलै पेन्मूकलै
यादैत्युलन् द्रुंचगा रावणुंडंत कालाग्नि रुद्रुंडुगा वच्चि
ब्रह्मांडमैनट्टि या शक्तिनिन्‍वैचि यालक्षणुन् मूर्छनोंदिंपगानप्पुडॆ नीवु
संजीविनिन्‍देच्चि सौमित्रिकिन्निच्चि प्राणंबु रक्षिंपगा
कुंभकर्णादुल न्वीरुलं बॊर श्रीराम बाणाग्नि
वारंदरिन् रावणुन् जंपगा नंत लॊकंबु लानंदमै युंड
नव्वॆलनु न्विभीषुणुन् वॆडुकन् दॊडुकन् वच्चि पट्टाभिषॆकंबु चॆयिंचि,
सीतामहादॆविनिन् देच्चि श्रीरामुकुन्निच्चि,
यंतन्नयॊध्यापुरिन्‍जोच्चि पट्टाभिषॆकंबु संरंभमैयुन्न
नीकन्न नाकेव्वरुन् गूर्मि लॆरंचु मन्निंचि श्रीरामभक्त प्रशस्तंबुगा
निन्नु सॆविंचि नी कीर्तनल् चॆसिनन् पापमुल्‍ल्बायुनॆ भयमुलुन्
दीरुनॆ भाग्यमुल् गल्गुनॆ साम्राज्यमुल् गल्गु संपत्तुलुन् कल्गुनॊ
वानराकार यॊभक्त मंदार यॊपुण्य संचार यॊधीर यॊवीर
नीवॆ समस्तंबुगा नोप्पि यातारक ब्रह्म मंत्रंबु पठियिंचुचुन् स्थिरम्मुगन्
वज्रदॆहंबुनुन् दाल्चि श्रीराम श्रीरामयंचुन् मनःपूतमैन एप्पुडुन् तप्पकन्
तलतुना जिह्वयंदुंडि नी दीर्घदॆहम्मु त्रैलॊक्य संचारिवै राम
नामांकितध्यानिवै ब्रह्मतॆजंबुनन् रौद्रनीज्वाल
कल्लॊल हावीर हनुमंत ॐकार शब्दंबुलन् भूत प्रॆतंबुलन् बेन्
पिशाचंबुलन् शाकिनी ढाकिनीत्यादुलन् गालिदय्यंबुलन्
नीदु वालंबुनन् जुट्टि नॆलंबडं गोट्टि नीमुष्टि घातंबुलन्
बाहुदंडंबुलन् रॊमखंडंबुलन् द्रुंचि कालाग्नि
रुद्रुंडवै नीवु ब्रह्मप्रभाभासितंबैन नीदिव्य तॆजंबुनुन् जूचि
रारॊरि नामुद्दु नरसिंह यन्‍चुन् दयादृष्टि
वीक्षिंचि नन्नॆलु नास्वामियॊ यांजनॆया
नमस्तॆ सदा ब्रह्मचारी
नमस्तॆ नमॊवायुपुत्रा नमस्तॆ नमः

Anjaneya Dandakam Hindi/Sanskrit Downloads

Download Anjaneya Dandakam Hindi Pdf